Sunday, 8 September, 2024

Chapter 17, Verse 26-28

118 Views
Share :
Chapter 17, Verse 26-28

Chapter 17, Verse 26-28

118 Views

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥१७-२६॥

sadbhave sadhubhave cha sat iti etat prayujyate
prashaste karmani tatha tat sachchhabdah partha yujyate

સાધુ તેમ સદ્ ભાવમાં પ્રયોગ સત્ નો થાય,
ઉત્તમકર્મોમાં સદા પ્રયોગ સત્ નો થાય.
*
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥१७-२७॥

yagye tapasi dane cha stithih sat iti cha uchyate
karma cha eva taddarthiyam sat iti eva abhidhiyate

ashradhaya hutam datt tapah taptam kritam cha yat
asat iti uchyate partha na cha tat pretya no iha

શ્રધ્ધા વિના કરાય જે કર્મ યજ્ઞ તપ દાન,
મંગલ તે ન કરી શકે, અસત્ય તેને માન.
*
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥ १७ ॥

Ohm iti shrimad bhagawadgitasu brahmvidyayam yogashastre
shri krishna-arjuna, samvade shraddhatraya vibhagyogo nama saptadasho adhyayah

।। અધ્યાય સત્તરમો સમાપ્ત ।।

Share :

Leave a comment

Your email address will not be published. Required fields are marked *