Saturday, 27 July, 2024

Chapter 11, Verse 26-30

110 Views
Share :
Chapter 11, Verse 26-30

Chapter 11, Verse 26-30

110 Views

अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंघैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥११-२६॥

amichatvam dritarastrasya putrah sarve sah eva avanipalsanghaih
bhismah dronah sutputrahtatha asam sah asmadiyaih api yodhamukhaih

ધૃતરાષ્ટ્રતણાં પુત્ર સૌ કૈં રાજાની સાથ,
ભીષ્મ દ્રોણ કે કર્ણ આ વીર અમારા લાખ.
*
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥११-२७॥

vaktrani te trarmanah vishanti danstrakaralani bhayankani
kechit vilagnah dashnamtareshu sandrishyante churnitaih uttamangaih.

yatha madinam bahavah ambuvegah samudram eva abhimukhah dravanti
tatha tavami narlokvira vishanti vakranyabhivijvalanti

નદી હજારો જાય છે સાગરમાંહી જેમ,
લાખો લોકો પેસતાં, વદન તમારે તેમ.
*
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥११-२९॥

yatha pradiptam jwalanam patanga vishanti nashaya samriddhavegah
tathaive nashaya vishanti lokah tava api vaktrani samriddhavegah

પતંગિયું દીવે પડે મરવા માટે જેમ,
લાખો લોકો પેસતાં, વદન તમારે તેમ.
*
लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥११-३०॥

lelihyase grasmanah samantat lokan samgrah vadanaih jwaladbhih
tejobhih apurya jagat samagram bhasah tava ugrah pratpanti vishnau

જીભ તમે ચાટો, ગળી જલદમુખે સૌ લોક,
ઉગ્ર પ્રભાથી, તેજથી ભરી રહ્યા છે લોક.

Share :

Leave a comment

Your email address will not be published. Required fields are marked *