Saturday, 27 July, 2024

Chapter 08, Verse 26-28

112 Views
Share :
Chapter 08, Verse 26-28

Chapter 08, Verse 26-28

112 Views

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥८-२६॥

shukla krishne gati hi ate jagatah shashvate mate
ekaya yati anavritim anyatha avartate punah

શુક્લ કૃષ્ણની આ ગતિ શાશ્વત છે જગમાં,
જન્મ થાય છે એકથી, ના જન્મે પરમાં.
*
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥८-२७॥

na ete shriti partha janam yogi muhyati kaschanah
tasmat sarveshu kaleshu yogayaktah bhava arjuna

vedesu yagyesu tapalsu cha eva danesu yat panyaphalam pradistam
atyeti tat sarvam idam viditva yogi param sthanam upaiti cha adhyam

વેદયજ્ઞ તપદાનનું પુણ્ય કહ્યું છે જે,
યોગી પદને મેળવે તેથી ઉત્તમ તે.
*
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥ ८ ॥

Ohm iti shrimad bhagawadgitasu brahmvidyayam yogashastre
shri krishna-arjuna, samvade akshar brahmayoganama astamo adhyaya

।। અધ્યાય આઠમો સમાપ્ત ।।

Share :

Leave a comment

Your email address will not be published. Required fields are marked *